सम्ब् धातुरूपाणि - षम्बँ सम्बन्धने - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्बिषीष्ट / सम्बयिषीष्ट
सम्बिषीयास्ताम् / सम्बयिषीयास्ताम्
सम्बिषीरन् / सम्बयिषीरन्
मध्यम
सम्बिषीष्ठाः / सम्बयिषीष्ठाः
सम्बिषीयास्थाम् / सम्बयिषीयास्थाम्
सम्बिषीध्वम् / सम्बयिषीढ्वम् / सम्बयिषीध्वम्
उत्तम
सम्बिषीय / सम्बयिषीय
सम्बिषीवहि / सम्बयिषीवहि
सम्बिषीमहि / सम्बयिषीमहि