सम्ब् धातुरूपाणि - षम्बँ सम्बन्धने - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बयति
सम्बयतः
सम्बयन्ति
मध्यम
सम्बयसि
सम्बयथः
सम्बयथ
उत्तम
सम्बयामि
सम्बयावः
सम्बयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बयाञ्चकार / सम्बयांचकार / सम्बयाम्बभूव / सम्बयांबभूव / सम्बयामास
सम्बयाञ्चक्रतुः / सम्बयांचक्रतुः / सम्बयाम्बभूवतुः / सम्बयांबभूवतुः / सम्बयामासतुः
सम्बयाञ्चक्रुः / सम्बयांचक्रुः / सम्बयाम्बभूवुः / सम्बयांबभूवुः / सम्बयामासुः
मध्यम
सम्बयाञ्चकर्थ / सम्बयांचकर्थ / सम्बयाम्बभूविथ / सम्बयांबभूविथ / सम्बयामासिथ
सम्बयाञ्चक्रथुः / सम्बयांचक्रथुः / सम्बयाम्बभूवथुः / सम्बयांबभूवथुः / सम्बयामासथुः
सम्बयाञ्चक्र / सम्बयांचक्र / सम्बयाम्बभूव / सम्बयांबभूव / सम्बयामास
उत्तम
सम्बयाञ्चकर / सम्बयांचकर / सम्बयाञ्चकार / सम्बयांचकार / सम्बयाम्बभूव / सम्बयांबभूव / सम्बयामास
सम्बयाञ्चकृव / सम्बयांचकृव / सम्बयाम्बभूविव / सम्बयांबभूविव / सम्बयामासिव
सम्बयाञ्चकृम / सम्बयांचकृम / सम्बयाम्बभूविम / सम्बयांबभूविम / सम्बयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बयिता
सम्बयितारौ
सम्बयितारः
मध्यम
सम्बयितासि
सम्बयितास्थः
सम्बयितास्थ
उत्तम
सम्बयितास्मि
सम्बयितास्वः
सम्बयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बयिष्यति
सम्बयिष्यतः
सम्बयिष्यन्ति
मध्यम
सम्बयिष्यसि
सम्बयिष्यथः
सम्बयिष्यथ
उत्तम
सम्बयिष्यामि
सम्बयिष्यावः
सम्बयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बयतात् / सम्बयताद् / सम्बयतु
सम्बयताम्
सम्बयन्तु
मध्यम
सम्बयतात् / सम्बयताद् / सम्बय
सम्बयतम्
सम्बयत
उत्तम
सम्बयानि
सम्बयाव
सम्बयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असम्बयत् / असम्बयद्
असम्बयताम्
असम्बयन्
मध्यम
असम्बयः
असम्बयतम्
असम्बयत
उत्तम
असम्बयम्
असम्बयाव
असम्बयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बयेत् / सम्बयेद्
सम्बयेताम्
सम्बयेयुः
मध्यम
सम्बयेः
सम्बयेतम्
सम्बयेत
उत्तम
सम्बयेयम्
सम्बयेव
सम्बयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सम्ब्यात् / सम्ब्याद्
सम्ब्यास्ताम्
सम्ब्यासुः
मध्यम
सम्ब्याः
सम्ब्यास्तम्
सम्ब्यास्त
उत्तम
सम्ब्यासम्
सम्ब्यास्व
सम्ब्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अससम्बत् / अससम्बद्
अससम्बताम्
अससम्बन्
मध्यम
अससम्बः
अससम्बतम्
अससम्बत
उत्तम
अससम्बम्
अससम्बाव
अससम्बाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असम्बयिष्यत् / असम्बयिष्यद्
असम्बयिष्यताम्
असम्बयिष्यन्
मध्यम
असम्बयिष्यः
असम्बयिष्यतम्
असम्बयिष्यत
उत्तम
असम्बयिष्यम्
असम्बयिष्याव
असम्बयिष्याम