सम्ब् धातुरूपाणि - षम्बँ सम्बन्धने - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बयते
सम्बयेते
सम्बयन्ते
मध्यम
सम्बयसे
सम्बयेथे
सम्बयध्वे
उत्तम
सम्बये
सम्बयावहे
सम्बयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बयाञ्चक्रे / सम्बयांचक्रे / सम्बयाम्बभूव / सम्बयांबभूव / सम्बयामास
सम्बयाञ्चक्राते / सम्बयांचक्राते / सम्बयाम्बभूवतुः / सम्बयांबभूवतुः / सम्बयामासतुः
सम्बयाञ्चक्रिरे / सम्बयांचक्रिरे / सम्बयाम्बभूवुः / सम्बयांबभूवुः / सम्बयामासुः
मध्यम
सम्बयाञ्चकृषे / सम्बयांचकृषे / सम्बयाम्बभूविथ / सम्बयांबभूविथ / सम्बयामासिथ
सम्बयाञ्चक्राथे / सम्बयांचक्राथे / सम्बयाम्बभूवथुः / सम्बयांबभूवथुः / सम्बयामासथुः
सम्बयाञ्चकृढ्वे / सम्बयांचकृढ्वे / सम्बयाम्बभूव / सम्बयांबभूव / सम्बयामास
उत्तम
सम्बयाञ्चक्रे / सम्बयांचक्रे / सम्बयाम्बभूव / सम्बयांबभूव / सम्बयामास
सम्बयाञ्चकृवहे / सम्बयांचकृवहे / सम्बयाम्बभूविव / सम्बयांबभूविव / सम्बयामासिव
सम्बयाञ्चकृमहे / सम्बयांचकृमहे / सम्बयाम्बभूविम / सम्बयांबभूविम / सम्बयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बयिता
सम्बयितारौ
सम्बयितारः
मध्यम
सम्बयितासे
सम्बयितासाथे
सम्बयिताध्वे
उत्तम
सम्बयिताहे
सम्बयितास्वहे
सम्बयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बयिष्यते
सम्बयिष्येते
सम्बयिष्यन्ते
मध्यम
सम्बयिष्यसे
सम्बयिष्येथे
सम्बयिष्यध्वे
उत्तम
सम्बयिष्ये
सम्बयिष्यावहे
सम्बयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बयताम्
सम्बयेताम्
सम्बयन्ताम्
मध्यम
सम्बयस्व
सम्बयेथाम्
सम्बयध्वम्
उत्तम
सम्बयै
सम्बयावहै
सम्बयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असम्बयत
असम्बयेताम्
असम्बयन्त
मध्यम
असम्बयथाः
असम्बयेथाम्
असम्बयध्वम्
उत्तम
असम्बये
असम्बयावहि
असम्बयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बयेत
सम्बयेयाताम्
सम्बयेरन्
मध्यम
सम्बयेथाः
सम्बयेयाथाम्
सम्बयेध्वम्
उत्तम
सम्बयेय
सम्बयेवहि
सम्बयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बयिषीष्ट
सम्बयिषीयास्ताम्
सम्बयिषीरन्
मध्यम
सम्बयिषीष्ठाः
सम्बयिषीयास्थाम्
सम्बयिषीढ्वम् / सम्बयिषीध्वम्
उत्तम
सम्बयिषीय
सम्बयिषीवहि
सम्बयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अससम्बत
अससम्बेताम्
अससम्बन्त
मध्यम
अससम्बथाः
अससम्बेथाम्
अससम्बध्वम्
उत्तम
अससम्बे
अससम्बावहि
अससम्बामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असम्बयिष्यत
असम्बयिष्येताम्
असम्बयिष्यन्त
मध्यम
असम्बयिष्यथाः
असम्बयिष्येथाम्
असम्बयिष्यध्वम्
उत्तम
असम्बयिष्ये
असम्बयिष्यावहि
असम्बयिष्यामहि