सम्ब् धातुरूपाणि - षम्बँ सम्बन्धने - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्बयाञ्चकार / सम्बयांचकार / सम्बयाम्बभूव / सम्बयांबभूव / सम्बयामास
सम्बयाञ्चक्रतुः / सम्बयांचक्रतुः / सम्बयाम्बभूवतुः / सम्बयांबभूवतुः / सम्बयामासतुः
सम्बयाञ्चक्रुः / सम्बयांचक्रुः / सम्बयाम्बभूवुः / सम्बयांबभूवुः / सम्बयामासुः
मध्यम
सम्बयाञ्चकर्थ / सम्बयांचकर्थ / सम्बयाम्बभूविथ / सम्बयांबभूविथ / सम्बयामासिथ
सम्बयाञ्चक्रथुः / सम्बयांचक्रथुः / सम्बयाम्बभूवथुः / सम्बयांबभूवथुः / सम्बयामासथुः
सम्बयाञ्चक्र / सम्बयांचक्र / सम्बयाम्बभूव / सम्बयांबभूव / सम्बयामास
उत्तम
सम्बयाञ्चकर / सम्बयांचकर / सम्बयाञ्चकार / सम्बयांचकार / सम्बयाम्बभूव / सम्बयांबभूव / सम्बयामास
सम्बयाञ्चकृव / सम्बयांचकृव / सम्बयाम्बभूविव / सम्बयांबभूविव / सम्बयामासिव
सम्बयाञ्चकृम / सम्बयांचकृम / सम्बयाम्बभूविम / सम्बयांबभूविम / सम्बयामासिम