सम्ब् धातुरूपाणि - षम्बँ सम्बन्धने - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सम्बयाञ्चक्रे / सम्बयांचक्रे / सम्बयाम्बभूव / सम्बयांबभूव / सम्बयामास
सम्बयाञ्चक्राते / सम्बयांचक्राते / सम्बयाम्बभूवतुः / सम्बयांबभूवतुः / सम्बयामासतुः
सम्बयाञ्चक्रिरे / सम्बयांचक्रिरे / सम्बयाम्बभूवुः / सम्बयांबभूवुः / सम्बयामासुः
मध्यम
सम्बयाञ्चकृषे / सम्बयांचकृषे / सम्बयाम्बभूविथ / सम्बयांबभूविथ / सम्बयामासिथ
सम्बयाञ्चक्राथे / सम्बयांचक्राथे / सम्बयाम्बभूवथुः / सम्बयांबभूवथुः / सम्बयामासथुः
सम्बयाञ्चकृढ्वे / सम्बयांचकृढ्वे / सम्बयाम्बभूव / सम्बयांबभूव / सम्बयामास
उत्तम
सम्बयाञ्चक्रे / सम्बयांचक्रे / सम्बयाम्बभूव / सम्बयांबभूव / सम्बयामास
सम्बयाञ्चकृवहे / सम्बयांचकृवहे / सम्बयाम्बभूविव / सम्बयांबभूविव / सम्बयामासिव
सम्बयाञ्चकृमहे / सम्बयांचकृमहे / सम्बयाम्बभूविम / सम्बयांबभूविम / सम्बयामासिम