सप् धातुरूपाणि - षपँ समवाये - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सपति
सपतः
सपन्ति
मध्यम
सपसि
सपथः
सपथ
उत्तम
सपामि
सपावः
सपामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ससाप
सेपतुः
सेपुः
मध्यम
सेपिथ
सेपथुः
सेप
उत्तम
ससप / ससाप
सेपिव
सेपिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सपिता
सपितारौ
सपितारः
मध्यम
सपितासि
सपितास्थः
सपितास्थ
उत्तम
सपितास्मि
सपितास्वः
सपितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सपिष्यति
सपिष्यतः
सपिष्यन्ति
मध्यम
सपिष्यसि
सपिष्यथः
सपिष्यथ
उत्तम
सपिष्यामि
सपिष्यावः
सपिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सपतात् / सपताद् / सपतु
सपताम्
सपन्तु
मध्यम
सपतात् / सपताद् / सप
सपतम्
सपत
उत्तम
सपानि
सपाव
सपाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असपत् / असपद्
असपताम्
असपन्
मध्यम
असपः
असपतम्
असपत
उत्तम
असपम्
असपाव
असपाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सपेत् / सपेद्
सपेताम्
सपेयुः
मध्यम
सपेः
सपेतम्
सपेत
उत्तम
सपेयम्
सपेव
सपेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सप्यात् / सप्याद्
सप्यास्ताम्
सप्यासुः
मध्यम
सप्याः
सप्यास्तम्
सप्यास्त
उत्तम
सप्यासम्
सप्यास्व
सप्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असापीत् / असापीद् / असपीत् / असपीद्
असापिष्टाम् / असपिष्टाम्
असापिषुः / असपिषुः
मध्यम
असापीः / असपीः
असापिष्टम् / असपिष्टम्
असापिष्ट / असपिष्ट
उत्तम
असापिषम् / असपिषम्
असापिष्व / असपिष्व
असापिष्म / असपिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असपिष्यत् / असपिष्यद्
असपिष्यताम्
असपिष्यन्
मध्यम
असपिष्यः
असपिष्यतम्
असपिष्यत
उत्तम
असपिष्यम्
असपिष्याव
असपिष्याम