सच् धातुरूपाणि - षचँ सेचने सेवने च - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सचति
सचतः
सचन्ति
मध्यम
सचसि
सचथः
सचथ
उत्तम
सचामि
सचावः
सचामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ससाच
सेचतुः
सेचुः
मध्यम
सेचिथ
सेचथुः
सेच
उत्तम
ससच / ससाच
सेचिव
सेचिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सचिता
सचितारौ
सचितारः
मध्यम
सचितासि
सचितास्थः
सचितास्थ
उत्तम
सचितास्मि
सचितास्वः
सचितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सचिष्यति
सचिष्यतः
सचिष्यन्ति
मध्यम
सचिष्यसि
सचिष्यथः
सचिष्यथ
उत्तम
सचिष्यामि
सचिष्यावः
सचिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सचतात् / सचताद् / सचतु
सचताम्
सचन्तु
मध्यम
सचतात् / सचताद् / सच
सचतम्
सचत
उत्तम
सचानि
सचाव
सचाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असचत् / असचद्
असचताम्
असचन्
मध्यम
असचः
असचतम्
असचत
उत्तम
असचम्
असचाव
असचाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सचेत् / सचेद्
सचेताम्
सचेयुः
मध्यम
सचेः
सचेतम्
सचेत
उत्तम
सचेयम्
सचेव
सचेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सच्यात् / सच्याद्
सच्यास्ताम्
सच्यासुः
मध्यम
सच्याः
सच्यास्तम्
सच्यास्त
उत्तम
सच्यासम्
सच्यास्व
सच्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असाचीत् / असाचीद् / असचीत् / असचीद्
असाचिष्टाम् / असचिष्टाम्
असाचिषुः / असचिषुः
मध्यम
असाचीः / असचीः
असाचिष्टम् / असचिष्टम्
असाचिष्ट / असचिष्ट
उत्तम
असाचिषम् / असचिषम्
असाचिष्व / असचिष्व
असाचिष्म / असचिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असचिष्यत् / असचिष्यद्
असचिष्यताम्
असचिष्यन्
मध्यम
असचिष्यः
असचिष्यतम्
असचिष्यत
उत्तम
असचिष्यम्
असचिष्याव
असचिष्याम