सग् धातुरूपाणि - षगेँ संवरणे - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
असगिष्यत् / असगिष्यद्
असगिष्यताम्
असगिष्यन्
मध्यम
असगिष्यः
असगिष्यतम्
असगिष्यत
उत्तम
असगिष्यम्
असगिष्याव
असगिष्याम