संस्त् धातुरूपाणि - षस्तिँ स्वप्ने - अदादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सन्तात् / सन्त्तात् / सन्ताद् / सन्त्ताद् / सन्तु / सन्त्तु
सन्ताम् / सन्त्ताम्
संस्तन्तु
मध्यम
सन्तात् / सन्त्तात् / सन्ताद् / सन्त्ताद् / सन्धि / सन्द्धि
सन्तम् / सन्त्तम्
सन्त / सन्त्त
उत्तम
संस्तानि
संस्ताव
संस्ताम