ष्ठिव् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

ष्ठिवुँ निरसने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ष्ठेविता
ष्ठेवितारौ
ष्ठेवितारः
मध्यम
ष्ठेवितासि
ष्ठेवितास्थः
ष्ठेवितास्थ
उत्तम
ष्ठेवितास्मि
ष्ठेवितास्वः
ष्ठेवितास्मः