ष्ठिव् धातुरूपाणि - ष्ठिवुँ निरसने केचिदिहेमं न पठन्ति - दिवादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ष्ठीव्येत
ष्ठीव्येयाताम्
ष्ठीव्येरन्
मध्यम
ष्ठीव्येथाः
ष्ठीव्येयाथाम्
ष्ठीव्येध्वम्
उत्तम
ष्ठीव्येय
ष्ठीव्येवहि
ष्ठीव्येमहि