ष्ठिव् धातुरूपाणि - ष्ठिवुँ निरसने केचिदिहेमं न पठन्ति - दिवादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ष्ठेविष्यते
ष्ठेविष्येते
ष्ठेविष्यन्ते
मध्यम
ष्ठेविष्यसे
ष्ठेविष्येथे
ष्ठेविष्यध्वे
उत्तम
ष्ठेविष्ये
ष्ठेविष्यावहे
ष्ठेविष्यामहे