ष्ठिव् धातुरूपाणि - ष्ठिवुँ निरसने केचिदिहेमं न पठन्ति - दिवादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अष्ठेविष्यत
अष्ठेविष्येताम्
अष्ठेविष्यन्त
मध्यम
अष्ठेविष्यथाः
अष्ठेविष्येथाम्
अष्ठेविष्यध्वम्
उत्तम
अष्ठेविष्ये
अष्ठेविष्यावहि
अष्ठेविष्यामहि