ष्ठिव् धातुरूपाणि - ष्ठिवुँ निरसने केचिदिहेमं न पठन्ति - दिवादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ष्ठेविता
ष्ठेवितारौ
ष्ठेवितारः
मध्यम
ष्ठेवितासे
ष्ठेवितासाथे
ष्ठेविताध्वे
उत्तम
ष्ठेविताहे
ष्ठेवितास्वहे
ष्ठेवितास्महे