ष्ठिव् धातुरूपाणि - ष्ठिवुँ निरसने केचिदिहेमं न पठन्ति - दिवादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अष्ठेवि
अष्ठेविषाताम्
अष्ठेविषत
मध्यम
अष्ठेविष्ठाः
अष्ठेविषाथाम्
अष्ठेविढ्वम् / अष्ठेविध्वम्
उत्तम
अष्ठेविषि
अष्ठेविष्वहि
अष्ठेविष्महि