ष्ठिव् धातुरूपाणि - ष्ठिवुँ निरसने केचिदिहेमं न पठन्ति - दिवादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
टिष्ठिवे
टिष्ठिवाते
टिष्ठिविरे
मध्यम
टिष्ठिविषे
टिष्ठिवाथे
टिष्ठिविढ्वे / टिष्ठिविध्वे
उत्तम
टिष्ठिवे
टिष्ठिविवहे
टिष्ठिविमहे