ष्ठिव् धातुरूपाणि - ष्ठिवुँ निरसने केचिदिहेमं न पठन्ति - दिवादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ष्ठेविषीष्ट
ष्ठेविषीयास्ताम्
ष्ठेविषीरन्
मध्यम
ष्ठेविषीष्ठाः
ष्ठेविषीयास्थाम्
ष्ठेविषीढ्वम् / ष्ठेविषीध्वम्
उत्तम
ष्ठेविषीय
ष्ठेविषीवहि
ष्ठेविषीमहि