ष्ठिव् धातुरूपाणि - ष्ठिवुँ निरसने केचिदिहेमं न पठन्ति - दिवादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ष्ठेविष्यति
ष्ठेविष्यतः
ष्ठेविष्यन्ति
मध्यम
ष्ठेविष्यसि
ष्ठेविष्यथः
ष्ठेविष्यथ
उत्तम
ष्ठेविष्यामि
ष्ठेविष्यावः
ष्ठेविष्यामः