ष्ठिव् धातुरूपाणि - ष्ठिवुँ निरसने केचिदिहेमं न पठन्ति - दिवादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अष्ठेवीत् / अष्ठेवीद्
अष्ठेविष्टाम्
अष्ठेविषुः
मध्यम
अष्ठेवीः
अष्ठेविष्टम्
अष्ठेविष्ट
उत्तम
अष्ठेविषम्
अष्ठेविष्व
अष्ठेविष्म