ष्ठिव् धातुरूपाणि - ष्ठिवुँ निरसने केचिदिहेमं न पठन्ति - दिवादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
टिष्ठेव
टिष्ठिवतुः
टिष्ठिवुः
मध्यम
टिष्ठेविथ
टिष्ठिवथुः
टिष्ठिव
उत्तम
टिष्ठेव
टिष्ठिविव
टिष्ठिविम