श्वि धातुरूपाणि - टुओँश्वि गतिवृद्ध्योः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्वयतात् / श्वयताद् / श्वयतु
श्वयताम्
श्वयन्तु
मध्यम
श्वयतात् / श्वयताद् / श्वय
श्वयतम्
श्वयत
उत्तम
श्वयानि
श्वयाव
श्वयाम