श्वस् धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

श्वसँ प्राणने - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्वसिता
श्वसितारौ
श्वसितारः
मध्यम
श्वसितासे
श्वसितासाथे
श्वसिताध्वे
उत्तम
श्वसिताहे
श्वसितास्वहे
श्वसितास्महे