श्वस् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

श्वसँ प्राणने - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्वस्यात् / श्वस्याद्
श्वस्याताम्
श्वस्युः
मध्यम
श्वस्याः
श्वस्यातम्
श्वस्यात
उत्तम
श्वस्याम्
श्वस्याव
श्वस्याम