श्वस् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

श्वसँ प्राणने - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्वसितात् / श्वसिताद् / श्वसितु
श्वसिताम्
श्वसन्तु
मध्यम
श्वसितात् / श्वसिताद् / श्वसिहि
श्वसितम्
श्वसित
उत्तम
श्वसानि
श्वसाव
श्वसाम