श्वस् धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

श्वसँ प्राणने - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्वसिष्यति
श्वसिष्यतः
श्वसिष्यन्ति
मध्यम
श्वसिष्यसि
श्वसिष्यथः
श्वसिष्यथ
उत्तम
श्वसिष्यामि
श्वसिष्यावः
श्वसिष्यामः