श्वल्ल् धातुरूपाणि - श्वल्लँ आशुगमने - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्वल्लतात् / श्वल्लताद् / श्वल्लतु
श्वल्लताम्
श्वल्लन्तु
मध्यम
श्वल्लतात् / श्वल्लताद् / श्वल्ल
श्वल्लतम्
श्वल्लत
उत्तम
श्वल्लानि
श्वल्लाव
श्वल्लाम