श्वल्ल् धातुरूपाणि - श्वल्लँ आशुगमने - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्वल्लिता
श्वल्लितारौ
श्वल्लितारः
मध्यम
श्वल्लितासि
श्वल्लितास्थः
श्वल्लितास्थ
उत्तम
श्वल्लितास्मि
श्वल्लितास्वः
श्वल्लितास्मः