श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लङ्केत
श्लङ्केयाताम्
श्लङ्केरन्
मध्यम
श्लङ्केथाः
श्लङ्केयाथाम्
श्लङ्केध्वम्
उत्तम
श्लङ्केय
श्लङ्केवहि
श्लङ्केमहि