श्लथ् धातुरूपाणि - श्लथँ हिंसार्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लथ्येत
श्लथ्येयाताम्
श्लथ्येरन्
मध्यम
श्लथ्येथाः
श्लथ्येयाथाम्
श्लथ्येध्वम्
उत्तम
श्लथ्येय
श्लथ्येवहि
श्लथ्येमहि