श्लथ् धातुरूपाणि - श्लथँ हिंसार्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लथिता
श्लथितारौ
श्लथितारः
मध्यम
श्लथितासे
श्लथितासाथे
श्लथिताध्वे
उत्तम
श्लथिताहे
श्लथितास्वहे
श्लथितास्महे