श्लथ् धातुरूपाणि - श्लथँ हिंसार्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लथेत् / श्लथेद्
श्लथेताम्
श्लथेयुः
मध्यम
श्लथेः
श्लथेतम्
श्लथेत
उत्तम
श्लथेयम्
श्लथेव
श्लथेम