श्लथ् धातुरूपाणि - श्लथँ हिंसार्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्लथिष्यत् / अश्लथिष्यद्
अश्लथिष्यताम्
अश्लथिष्यन्
मध्यम
अश्लथिष्यः
अश्लथिष्यतम्
अश्लथिष्यत
उत्तम
अश्लथिष्यम्
अश्लथिष्याव
अश्लथिष्याम