श्लथ् धातुरूपाणि - श्लथँ हिंसार्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लथिता
श्लथितारौ
श्लथितारः
मध्यम
श्लथितासि
श्लथितास्थः
श्लथितास्थ
उत्तम
श्लथितास्मि
श्लथितास्वः
श्लथितास्मः