श्लथ् धातुरूपाणि - श्लथँ हिंसार्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्लथत् / अश्लथद्
अश्लथताम्
अश्लथन्
मध्यम
अश्लथः
अश्लथतम्
अश्लथत
उत्तम
अश्लथम्
अश्लथाव
अश्लथाम