श्लथ् धातुरूपाणि - श्लथँ हिंसार्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लथ्यात् / श्लथ्याद्
श्लथ्यास्ताम्
श्लथ्यासुः
मध्यम
श्लथ्याः
श्लथ्यास्तम्
श्लथ्यास्त
उत्तम
श्लथ्यासम्
श्लथ्यास्व
श्लथ्यास्म