श्रु धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

श्रु श्रवणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्रूयात् / श्रूयाद्
श्रूयास्ताम्
श्रूयासुः
मध्यम
श्रूयाः
श्रूयास्तम्
श्रूयास्त
उत्तम
श्रूयासम्
श्रूयास्व
श्रूयास्म