श्रु धातुरूपाणि - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

श्रु श्रवणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्रूयेत
श्रूयेयाताम्
श्रूयेरन्
मध्यम
श्रूयेथाः
श्रूयेयाथाम्
श्रूयेध्वम्
उत्तम
श्रूयेय
श्रूयेवहि
श्रूयेमहि