श्रु धातुरूपाणि - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्

श्रु श्रवणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्रूयताम्
श्रूयेताम्
श्रूयन्ताम्
मध्यम
श्रूयस्व
श्रूयेथाम्
श्रूयध्वम्
उत्तम
श्रूयै
श्रूयावहै
श्रूयामहै