श्रु धातुरूपाणि - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

श्रु श्रवणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्राविष्यते / श्रोष्यते
श्राविष्येते / श्रोष्येते
श्राविष्यन्ते / श्रोष्यन्ते
मध्यम
श्राविष्यसे / श्रोष्यसे
श्राविष्येथे / श्रोष्येथे
श्राविष्यध्वे / श्रोष्यध्वे
उत्तम
श्राविष्ये / श्रोष्ये
श्राविष्यावहे / श्रोष्यावहे
श्राविष्यामहे / श्रोष्यामहे