श्रु धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

श्रु श्रवणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्राविष्यत / अश्रोष्यत
अश्राविष्येताम् / अश्रोष्येताम्
अश्राविष्यन्त / अश्रोष्यन्त
मध्यम
अश्राविष्यथाः / अश्रोष्यथाः
अश्राविष्येथाम् / अश्रोष्येथाम्
अश्राविष्यध्वम् / अश्रोष्यध्वम्
उत्तम
अश्राविष्ये / अश्रोष्ये
अश्राविष्यावहि / अश्रोष्यावहि
अश्राविष्यामहि / अश्रोष्यामहि