श्रु धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

श्रु श्रवणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्राविता / श्रोता
श्रावितारौ / श्रोतारौ
श्रावितारः / श्रोतारः
मध्यम
श्रावितासे / श्रोतासे
श्रावितासाथे / श्रोतासाथे
श्राविताध्वे / श्रोताध्वे
उत्तम
श्राविताहे / श्रोताहे
श्रावितास्वहे / श्रोतास्वहे
श्रावितास्महे / श्रोतास्महे