श्रु धातुरूपाणि - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्

श्रु श्रवणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्रावि
अश्राविषाताम् / अश्रोषाताम्
अश्राविषत / अश्रोषत
मध्यम
अश्राविष्ठाः / अश्रोष्ठाः
अश्राविषाथाम् / अश्रोषाथाम्
अश्राविढ्वम् / अश्राविध्वम् / अश्रोढ्वम्
उत्तम
अश्राविषि / अश्रोषि
अश्राविष्वहि / अश्रोष्वहि
अश्राविष्महि / अश्रोष्महि