श्रु धातुरूपाणि - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्

श्रु श्रवणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्रूयत
अश्रूयेताम्
अश्रूयन्त
मध्यम
अश्रूयथाः
अश्रूयेथाम्
अश्रूयध्वम्
उत्तम
अश्रूये
अश्रूयावहि
अश्रूयामहि