श्रु धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

श्रु श्रवणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्राविषीष्ट / श्रोषीष्ट
श्राविषीयास्ताम् / श्रोषीयास्ताम्
श्राविषीरन् / श्रोषीरन्
मध्यम
श्राविषीष्ठाः / श्रोषीष्ठाः
श्राविषीयास्थाम् / श्रोषीयास्थाम्
श्राविषीढ्वम् / श्राविषीध्वम् / श्रोषीढ्वम्
उत्तम
श्राविषीय / श्रोषीय
श्राविषीवहि / श्रोषीवहि
श्राविषीमहि / श्रोषीमहि