श्रु धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

श्रु श्रवणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्रोता
श्रोतारौ
श्रोतारः
मध्यम
श्रोतासि
श्रोतास्थः
श्रोतास्थ
उत्तम
श्रोतास्मि
श्रोतास्वः
श्रोतास्मः