श्रा धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

श्रा पाके - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्रायिष्यत / अश्रास्यत
अश्रायिष्येताम् / अश्रास्येताम्
अश्रायिष्यन्त / अश्रास्यन्त
मध्यम
अश्रायिष्यथाः / अश्रास्यथाः
अश्रायिष्येथाम् / अश्रास्येथाम्
अश्रायिष्यध्वम् / अश्रास्यध्वम्
उत्तम
अश्रायिष्ये / अश्रास्ये
अश्रायिष्यावहि / अश्रास्यावहि
अश्रायिष्यामहि / अश्रास्यामहि