श्नथ् धातुरूपाणि - श्नथँ हिंसार्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्नथ्येत
श्नथ्येयाताम्
श्नथ्येरन्
मध्यम
श्नथ्येथाः
श्नथ्येयाथाम्
श्नथ्येध्वम्
उत्तम
श्नथ्येय
श्नथ्येवहि
श्नथ्येमहि