श्नथ् धातुरूपाणि - श्नथँ हिंसार्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्नथिता
श्नथितारौ
श्नथितारः
मध्यम
श्नथितासे
श्नथितासाथे
श्नथिताध्वे
उत्तम
श्नथिताहे
श्नथितास्वहे
श्नथितास्महे