श्नथ् धातुरूपाणि - श्नथँ हिंसार्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्नथिषीष्ट
श्नथिषीयास्ताम्
श्नथिषीरन्
मध्यम
श्नथिषीष्ठाः
श्नथिषीयास्थाम्
श्नथिषीध्वम्
उत्तम
श्नथिषीय
श्नथिषीवहि
श्नथिषीमहि