श्नथ् धातुरूपाणि - श्नथँ हिंसार्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्नथेत् / श्नथेद्
श्नथेताम्
श्नथेयुः
मध्यम
श्नथेः
श्नथेतम्
श्नथेत
उत्तम
श्नथेयम्
श्नथेव
श्नथेम